SARVESHAM

ॐ सर्वेषां स्वस्तिर्भवतु

सर्वेषां शान्तिर्भवतु

सर्वेषां पूर्णंभवतु

सर्वेषां मङ्गलंभवतु




सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः


सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभाग्भवेत्




लोका: समस्ता: सुखिनो भवन्तु 

 



ॐ शान्तिः शान्तिः शान्तिः || 



oṃ sarveṣāṃ svastir bhavatu

sarveṣāṃ śāntir bhavatu

sarveṣāṃ pūrṇaṃ bhavatu

sarveṣāṃ maṅgalaṃ-bhavatu


oṃ sarve bhavantu sukhinaḥ

sarve santu nirāmayāḥ

sarve bhadrāṇi paśyantu

mā kaścid-duḥkha-bhāg-bhavet


lokāḥ samastāḥ sukhino-bhavantu


Oṃ śāntiḥ śāntiḥ śāntiḥ




Libre interpretación de su significado


Todos los seres sean bendecidos
Todos los seres estén en paz
Todos los seres sientan plenitud
Todos los seres sean felices

Todos debemos ser felices
Todos y cada uno sin enfermedades
Tenemos que ver el bien con claridad
Que ninguno sufra o dé sufrimiento

Que toda la existencia sea feliz

Paz Paz Paz



No hay comentarios:

Publicar un comentario